Wednesday, September 28, 2011

नवरात्र में मां दुर्गा के नवरुपों कि उपासना कल्याणकारी हैं - Nav Durga Devi Mantra for Navratri

मां दुर्गा के नवरुपों की उपासना निम्न मंत्रों के द्वारा की जाती है.
1.शैलपुत्री
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् 
वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम् 

2. ब्रह्मचारिणी
दधाना करपद्माभ्यामक्षमालाकमण्डलू 
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा 

3. चन्द्रघण्टा
पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता 
प्रसादं तनुते मह्यां चन्द्रघण्टेति विश्रुता 

4. कूष्माण्डा
सुरासम्पूर्णकलशं रुधिराप्लुतमेव  
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे 

5. स्कन्दमाता
सिंहासनगता नित्यंपद्माश्रितकरद्वया
शुभदास्तुसदादेवीस्कन्दमातायशस्विनी

6. कात्यायनी
चन्द्रहासोज्वलकरा शार्दूलवरवाहना
कात्यायनीशुभंदद्याद्देवीदानवघातिनी

7. कालरात्रि
एकवेणी जपाकर्णपूरानग्नाखरास्थिता
लम्बोष्ठीकर्णिकाकर्णीतैलाभ्यक्तशरीरिणी
वामपादोल्लसल्लोहलताकण्टकभूषणा
वर्धनमूर्धध्वजाकृष्णाकालरात्रिर्भयङ्करी

8. महागौरी
श्वेते वृषेसमारुढाश्वेताम्बरधराशुचिः
महागौरीशुभंदद्यान्महादेवप्रमोददा

9. सिद्धिदात्री
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि
सेव्यमानासदाभूयात्सिद्धिदासिद्धिदायिनी

No comments:

Post a Comment