Wednesday, September 28, 2011

श्री हनुमान वडवानल स्तोत्र - Shri Hanuman Vadvanal Stotra

श्री हनुमान वडवानल स्तोत्र - Shri Hanuman Vadvanal Stotra



This stotra is in Sanskrit and it is creation of Bibhishana- Ravana’s brother. Initially this stotra starts with praise of shri Hanuman admiring his virtues and tremendous power. Then very wisely, God Hanuman is requested to remove all the diseases, bad health and all sorts of troubles from the life. Further God Hanuman is requested to protect from all sorts of fear, trouble and make us free from all evil things. Finally God Hanuman is requested to give the blessing, success Sound Health and everything we ask from him. 
 
This stotra is very auspicious and powerful. Anybody reciting this stotra daily at least once; with full concentration, devotion and unshakable faith in mind, receives all the good things in life as described above. Please have a faith.
 
Astrology
Sun-Jupiter Yuti Yoga

This yuti yoga is considered as a good yoga. Mesha or Sinha rashi, Dhanu or Meena rashi are very good for this yuti yoga. First, Fifth or Ninth houses are the best for the yuti yoga in the above rashies.

People in whose horoscope such yuti yoga is found are very ambitious; they always take efforts to achieve the things by good means and good ways. They are found of helping nature. They are big hearted and engaged in many social works.

The result of this yuti in a horoscope of an individual depends upon the house in which this yuti is found. These people are found religious, god loving, generous, saint, philosophers, big officers, personal secretaries and found having a good post in government department.
 
 यह स्तोत्र सभी रोगों के निवारण में, शत्रुनाश, दूसरों के द्वारा किये गये पीड़ा कारक कृत्या अभिचार के निवारण, राज-बंधन विमोचन आदि कई प्रयोगों में काम आता है ।

विधिः-
सरसों के तेल का दीपक जलाकर १०८ पाठ नित्य ४१ दिन तक करने पर सभी बाधाओं का शमन होकर अभीष्ट कार्य की सिद्धि होती है ।

विनियोगः- ॐ अस्य श्री हनुमान् वडवानल-स्तोत्र-मन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीहनुमान् वडवानल देवता, ह्रां बीजम्, ह्रीं शक्तिं, सौं कीलकं, मम समस्त विघ्न-दोष-निवारणार्थे, सर्व-शत्रुक्षयार्थे सकल-राज-कुल-संमोहनार्थे, मम समस्त-रोग-प्रशमनार्थम् आयुरारोग्यैश्वर्याऽभिवृद्धयर्थं समस्त-पाप-क्षयार्थं श्रीसीतारामचन्द्र-प्रीत्यर्थं च हनुमद् वडवानल-स्तोत्र जपमहं करिष्ये ।

ध्यानः-

मनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानर-यूथ-मुख्यं श्रीरामदूतम् शरणं प्रपद्ये ।।
ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहा-हनुमते प्रकट-पराक्रम सकल-दिङ्मण्डल-यशोवितान-धवलीकृत-जगत-त्रितय वज्र-देह रुद्रावतार लंकापुरीदहय उमा-अर्गल-मंत्र उदधि-बंधन दशशिरः कृतान्तक सीताश्वसन वायु-पुत्र अञ्जनी-गर्भ-सम्भूत श्रीराम-लक्ष्मणानन्दकर कपि-सैन्य-प्राकार सुग्रीव-साह्यकरण पर्वतोत्पाटन कुमार-ब्रह्मचारिन् गंभीरनाद सर्व-पाप-ग्रह-वारण-सर्व-ज्वरोच्चाटन डाकिनी-शाकिनी-विध्वंसन ॐ ह्रां ह्रीं ॐ नमो भगवते महावीर-वीराय सर्व-दुःख निवारणाय ग्रह-मण्डल सर्व-भूत-मण्डल सर्व-पिशाच-मण्डलोच्चाटन भूत-ज्वर-एकाहिक-ज्वर, द्वयाहिक-ज्वर, त्र्याहिक-ज्वर चातुर्थिक-ज्वर, संताप-ज्वर, विषम-ज्वर, ताप-ज्वर, माहेश्वर-वैष्णव-ज्वरान् छिन्दि-छिन्दि यक्ष ब्रह्म-राक्षस भूत-प्रेत-पिशाचान् उच्चाटय-उच्चाटय स्वाहा ।

ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहा-हनुमते ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः आं हां हां हां हां ॐ सौं एहि एहि ॐ हं ॐ हं ॐ हं ॐ हं ॐ नमो भगवते श्रीमहा-हनुमते श्रवण-चक्षुर्भूतानां शाकिनी डाकिनीनां विषम-दुष्टानां सर्व-विषं हर हर आकाश-भुवनं भेदय भेदय छेदय छेदय मारय मारय शोषय शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय शकल-मायां भेदय भेदय स्वाहा ।


ॐ ह्रां ह्रीं ॐ नमो भगवते महा-हनुमते सर्व-ग्रहोच्चाटन परबलं क्षोभय क्षोभय सकल-बंधन मोक्षणं कुर-कुरु शिरः-शूल गुल्म-शूल सर्व-शूलान्निर्मूलय निर्मूलय नागपाशानन्त-वासुकि-तक्षक-कर्कोटकालियान् यक्ष-कुल-जगत-रात्रिञ्चर-दिवाचर-सर्पान्निर्विषं कुरु-कुरु स्वाहा ।

ॐ ह्रां ह्रीं ॐ नमो भगवते महा-हनुमते राजभय चोरभय पर-मन्त्र-पर-यन्त्र-पर-तन्त्र पर-विद्याश्छेदय छेदय सर्व-शत्रून्नासय नाशय असाध्यं साधय साधय हुं फट् स्वाहा ।

।। इति विभीषणकृतं हनुमद् वडवानल स्तोत्रं ।।


English Script of Shri Hanumaan Vadavaanala Stotram

Shri Hanumaan Vadavaanala Stotram
Shri Ganeshaaya Namaaha
Om asya Shri Hanuman Vadavaanala stotra mantrasya
ShriRaamachandra Rushihi Shri Vadavaanal Hanuman devataa
mama samasta roga prashamanaartham sitaaraamachandra prityartham
hanumaan vadavaanal stotra japamaham karishye II 1II
om rhaam rhim om namo bhagwate shri mahaahanumate prakat praakrama
sakal digmandal yashovitaana dhavalikruta jagatritaya vajradeha
rudraavataara lankaapurii dahana umaaamal mantra udadhibandhana
dashashiraha krutaantaka siitashvashana vaayuputra anjanii garbhasambhuta
Shriraam laxmaNaanandakara kapisainya praakaara sugriivasaahya
raNapartotpaaTana kumara brahmachaarin gabhiiranaada
sarva paapagrahavaaraNa sarjvarochchaaTana daakiniividhvansana II 2 II
Om rhaam rhim om namo bhagwate mahaaviiraviiraaya sarvadukha nivaaraNaaya
Grahamandala sarvapishaachamandalochchaaTana
Bhootajvara ekaahikajvara dwayahikajvara trayaahikajvara
chaaturThikajvara santaapajvara vishamajvara taapajvara
maaheshvara vaishNavajvaraan chindhi chindhi chindhi yaksha brahmaraakshasa
bhoota preta pishaachaan uchchaataya uchchaataya II 3 II
Om rhaam rhim om namo bhagwate shrii mahaahanumate II 4 II
Om rhaam rhim rhum rhaim rhaha aam haam haam haam aaoum soum ehi ehi
Om ham om ham om ham om ham II 5 II
Om namo bhagwate shriimahaahanumate shravaNa chakshubhootaanaam
Shaakini daakiniinaam vishamadushTaanaam sarvisham hara hara II 6 II
aakaashabhuvan bhedaya bhedaya chedaya chedaya maaraya maaraya
shoShaya shoShaya mohaya mohaya jvaalaya jvaalaya
prahaaraya prahaaraya sakala maayaam bhedaya bhedaya II 7 II

Om rhaam rhim om namo bhagwate shrii mahaahanumate
Sarva grahochchaaTana parabalam kshobhaya kshobhaya
Sakala bandhana mokshaNam kuru kuru II 8 II
shirahashula gulmashula sarva shoolaannirmoolaya
naagapaashaanantavaasukitakshaka karkoTaka kaaliyaan
Yakshakula jalagata bilagata raatrinchara divaachara sarvaannirviSham kurukuru swaahaa II 9 II
Raajabhaya chorabhaya paramantra parayantra paratantra paravidyaashchedaya chedaya II 10 II
Swamantra swayantra swatantra swavidyaha prakataya prakataya II 11 II
sarvaariShTaannaashaya naashaya II 12 II
sarvashatroonnaashaya naashaya II 13 II
asaadhyam saadhaya saadhaya II 14 II
hum faT swaahaa
II iti bibhiShaNa Krutam hanumat vadavaanala sotram sampoorNam II  

II JAY SHREE RAM II

3 comments:

  1. before the 1 line there is 1 more stotra which u have missed please if u can put the line in after mama samasta roga thank u

    ReplyDelete
  2. Pl. continue such good Work.

    Thank you

    Regards
    Nitin.

    ReplyDelete
  3. this strot is very power full for reovery for bad health, poority

    ReplyDelete